A 333-5 Narmadāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 333/5
Title: Narmadāmāhātmya
Dimensions: 32.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1653
Remarks:


Reel No. A 333-5 Inventory No. 41531

Title Narmadāmāhātmya

Remarks assigned to the Matsyapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of narmadā river

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 11.0 cm

Folios 21

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand mrgin of the verso, word rāma is beneath the right-hand foliation.

Date of Copying ŚS 1808

Place of Deposit NAK

Accession No. 4/1653

Manuscript Features

Stamp NAK

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athanarmadāma(!)hātmyaṃ || ||

ṛṣaya ūcūḥ (!) || ||

mahātmyam avimuktasya yathāvat kathitaṃ tvayā ||

i(2)dānīṃ narmadāyāṃ (!) tu, mahātmyaṃ vada m(!) uttamaṃ ||

yaṃtro kālasya māhātmyaṃ kapilā saṃmasya ca || (!)

amare śasya vai bāhur m-māhā(3)tmyaṃ pāpanāśanaṃ ||

kathaṃ pralayakāle tu na naṣṭā narmmadā purā ||

mārkkaṇḍeyaś ca bhagavān na vinaṣṭas tadā kila ||

tvayoktaṃ (4) tad idaṃ sarvvaṃ punar vistarato vada || (fol. 1v1–4)

End

baṃdhyā ca labhate putrān durbhagāt sūbhago bhavet || (!)

kanyā labhec ca bhartāraṃ yac ca vāṃchati tatphalaṃ

tad eva la(6)bhate sarvaṃ nātra kāryād (!) vicāraṇā ||

brāhmaṇo vedam āpnoti kṣatriyo jayati kṣitiṃ ||

vaiśyās tu labhate lābhaṃ śudraḥ prāpnoti sa(7)dgatiṃ ||

sakhaḥ sulabhate vidyāṃ trisaṃdhyaṃ yaḥ paṭhen naraḥ || (!)

narakaṃ na ca paśyaṃti † viyo viṃ †ca na gachati (!) || || (fol. 21v5–7)

Colophon

iti śrīmatsyapurā(8)ṇe narmadāmāhātmyaṃ samāpta (!) || || śubhaṃ || sāka (!) saṃvat 1808 miti āśunavadi 11 roja 7 sasiddham iti || || (fol. 21v7–8)

Microfilm Details

Reel No. A 333/5

Date of Filming 27-04-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-06-2005

Bibliography