A 333-5 Narmadāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 333/5
Title: Narmadāmāhātmya
Dimensions: 32.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1653
Remarks:
Reel No. A 333-5 Inventory No. 41531
Title Narmadāmāhātmya
Remarks assigned to the Matsyapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of narmadā river
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.5 x 11.0 cm
Folios 21
Lines per Folio 10
Foliation figures on upper left-hand and lower right-hand mrgin of the verso, word rāma is beneath the right-hand foliation.
Date of Copying ŚS 1808
Place of Deposit NAK
Accession No. 4/1653
Manuscript Features
Stamp NAK
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athanarmadāma(!)hātmyaṃ || ||
ṛṣaya ūcūḥ (!) || ||
mahātmyam avimuktasya yathāvat kathitaṃ tvayā ||
i(2)dānīṃ narmadāyāṃ (!) tu, mahātmyaṃ vada m(!) uttamaṃ ||
yaṃtro kālasya māhātmyaṃ kapilā saṃmasya ca || (!)
amare śasya vai bāhur m-māhā(3)tmyaṃ pāpanāśanaṃ ||
kathaṃ pralayakāle tu na naṣṭā narmmadā purā ||
mārkkaṇḍeyaś ca bhagavān na vinaṣṭas tadā kila ||
tvayoktaṃ (4) tad idaṃ sarvvaṃ punar vistarato vada || (fol. 1v1–4)
End
baṃdhyā ca labhate putrān durbhagāt sūbhago bhavet || (!)
kanyā labhec ca bhartāraṃ yac ca vāṃchati tatphalaṃ
tad eva la(6)bhate sarvaṃ nātra kāryād (!) vicāraṇā ||
brāhmaṇo vedam āpnoti kṣatriyo jayati kṣitiṃ ||
vaiśyās tu labhate lābhaṃ śudraḥ prāpnoti sa(7)dgatiṃ ||
sakhaḥ sulabhate vidyāṃ trisaṃdhyaṃ yaḥ paṭhen naraḥ || (!)
narakaṃ na ca paśyaṃti † viyo viṃ †ca na gachati (!) || || (fol. 21v5–7)
Colophon
iti śrīmatsyapurā(8)ṇe narmadāmāhātmyaṃ samāpta (!) || || śubhaṃ || sāka (!) saṃvat 1808 miti āśunavadi 11 roja 7 sasiddham iti || || (fol. 21v7–8)
Microfilm Details
Reel No. A 333/5
Date of Filming 27-04-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 29-06-2005
Bibliography